Month: November 2019

Mahalakshmi Ashtakam

अथ श्री इंद्रकृत श्री महालक्ष्मी अष्टक ॥ श्री महालक्ष्म्यष्टकम् ॥ श्री गणेशाय नमः नमस्तेस्तू महामाये श्रीपिठे सूरपुजिते । शंख चक्र गदा हस्ते महालक्ष्मी नमोस्तूते ॥ १ ॥ नमस्ते गरूडारूढे कोलासूर भयंकरी । सर्व पाप हरे देवी...

Read More

Udupi Srikrishna Suprabhatam

उडुपी श्रीकृष्ण सुप्रभातम् —- उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज । उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ।। नारायणाखिल शरण्य रथाङ्ग पाणे । प्राणायमान विजयागणित प्रभाव । गीर्वाणवैरि कदलीवन वारणेन्द्र । मध्वेश...

Read More

Hanuman-pancharatnam

॥ श्री हनुमान पंचरत्न ॥ जो हनुमान जी के पंचरत्न नामवा इस स्त्रोत का पाठ करते हैं ,वे इस संसार में चिरकाल तक समस्त भोगों को भोगकर श्रीराम की भक्ति प्राप् करते हैं || शं शं शं सिद्धिनाथं प्रणमति चरणं वायुपुत्रं च रौद्रम्।...

Read More

श्री विष्णुसहस्रनाम स्तोत्रम्

श्री विष्णुसहस्रनाम स्तोत्र ॐ नमो भगवते वासुदेवाय ।। ॐ विश्वं विष्णु: वषट्कारो भूत-भव्य-भवत-प्रभुः । भूत-कृत भूत-भृत भावो भूतात्मा भूतभावनः ।। 1 ।। पूतात्मा परमात्मा च मुक्तानां परमं गतिः। अव्ययः पुरुष साक्षी क्षेत्रज्ञो अक्षर...

Read More

पितृ स्तोत्रम्

।।  पितृ स्तोत्र पाठ  ।। अर्चितानाममूर्तानां पितृणां दीप्ततेजसाम्। नमस्यामि सदा तेषां ध्यानिनां दिव्यचक्षुषाम्।। इन्द्रादीनां च नेतारो दक्षमारीचयोस्तथा। सप्तर्षीणां तथान्येषां तान् नमस्यामि कामदान्।। मन्वादीनां च...

Read More

Close