Year: 2019

काक: किं गरुडायते

गुणैरुत्तमतांयाति नोच्चैरासनसंस्थित: । प्रासादशिखरस्थोपि काक: किं गरुडायते ।। एखाद्या व्यक्तीचे मूल्य किंवा त्याची उत्तमता त्याच्या स्थिती अथवा स्थानावरुन निश्चित होत नसते तर ती त्याच्या गुणांवरुन निश्चित होत असते . राजमहालाच्या...

Read More

Get away from here

दूरं गच्छ …. दूरम् अपसर । = दूर जाओ … दूर हटो । Go away … move away. इतः दूरं गच्छ ….. = यहाँ से दूर जाओ …. get away from here …. तत्र उपविश ….. = वहाँ बैठो …. Sit there …....

Read More

दुग्धं विशुद्धम्

ग्राहकः – भवान् निश्चित्तवान् किम्, एतत् दुग्धं विशुद्धम् इति ? दुग्ध विक्रेता – आम्, महोदय ! न केवलं दुग्धांशः एव, अपितु अत्र मिश्रितं जलम् अपि पूर्णतः विशुद्धमस्ति, चिन्ता न कार्या, महाशय ! 😄 — नारदः...

Read More

रेलयानं विलम्बेन आगमिष्यति

रोगी – वैद्यमहाशय ! मम उदरे रेलयानस्य इव शब्दं करोति, अतः तद्दर्शयितुं भवत्पार्श्वे आगतोsस्मि । वेद्यः – ‘ एवं वा https://farmbrazil.com.br? तर्हि अत्र शयनं करोतु, पश्यामि’ इति उक्त्वा रोगिणः उदरे...

Read More

चलचित्रस्य अन्तिमं दृश्यम्

चित्रनिर्देशकः – इदानीं भवता प्रासादस्य दशमाट्टतः अधः पतनीयम् । अभिनेता – (सशङ्कम्) यदि मम शरीरे आघातः अथवा मरणं भवेच्चेत् ? निर्देशकः – तत्र न कापि चिन्ता, कारणम् एतत् चलचित्रस्य अन्तिमं दृश्यमस्ति । 😝 —...

Read More

Close