Year: 2019

नूतनवर्षस्य उपहारः

पतिः – प्रियतमे, दिनद्वयात नूतनवर्षस्य प्रारम्भः भविष्यति । वदतु किम् उपहारं इच्छसि भवती ? पत्नी – इदृश उपहारं ददातु यत् आवर्षं चलति । पतिः – तदा तु ‘कालनिर्णयं’ स्वीकरोतु प्रिये ।...

Read More

शृणोति वन्दने सर्व- मीश्वरो मन्यते नरः

शृणोति वन्दने सर्व- मीश्वरो मन्यते नरः। चिन्तयति यदा निन्दा क्रियते बधिरः प्रभुः।।(1) मन्यते पुण्यकालेऽपि सर्वं पश्यति केशवः। विस्मरणं यदा पापं क्रियते वनमालिनः।।(2) सर्वेषां मनसि ब्रह्म दानकाले हि मन्यते। कुर्वन् दुष्कर्म...

Read More

सुरेशनारायणयोर्मध्ये कथोपकथनम्

नारायणः- सुरेश! नमस्ते, प्रसादं स्वीकरोतु। सुरेशः- प्रसादः वा? कुतः आनीतवान्? नारायणः- मथुरातः आनीतवान्। सुरेशः- मथुरा कुत्र अस्ति? नारायणः- मथुरा उत्तरप्रदेशे अस्ति। सुरेशः- किमर्थं भवान् मथुरां गतवान्? नारायणः- भगवतः...

Read More

मित्रम्

२७८ . ।। मित्रम् ।। विद्या मित्रं प्रवासेषु भार्या मित्रं गृहेषु च । व्याधितस्यौषधं मित्रं धर्मो मित्रं मृतस्य च ।। प्रवासात विद्या मित्र असते तर घरात पत्नी मित्र असते . औषध रुग्णाचे मित्र असते तर धर्म मृत व्यक्ती चा मित्र असतो...

Read More

Inactive life is never good

योजनानां सहस्रं तु शनैर्गच्छेत् पिपीलिका । आगच्छन् वैनतेयोपि पदमेकं न गच्छति ॥ भावार्थ – जीवन में सदैव गतिमान् रहना चाहिये, गतिविहीन जीवन का परिणाम कभी मंगलकारी नही होता। जैसे नन्ही चींटी निरन्तर चलकर धीरे धीरे एक हज़ार...

Read More

Close