Month: January 2020

Palindromic Sentence

Amazing Sanskrit! The sentence ‘Able was I ere I saw Elba’ is often quoted as a great example of a palindromic sentence in English as it can be read in reverse too. This is said to be created in the 17th century. Now, consider...

Read More

Pen and Notebook

अद्य नूतना लेखनी प्राप्ता = आज नई पेन मिली । Got a new pen today. ∆ लेखन्या किं अलिखत्? = पेन से क्या लिखा ? What did you write with a pen? सर्वप्रथमं गायत्री-मन्त्रं लिखितवान् = सबसे पहले गायत्री मन्त्र लिखा । ∆ लेखनी कुत्र...

Read More

Coincidence of a crow sitting on the branch

ग्रहाणां चरितं स्वप्नोऽनिमित्तान्युपयाचितम् । फलन्ति काकतालीयं प्राज्ञास्तेभ्यो न बिभ्यति ।। कुंडलीतील ग्रहांचे फेरे, पडलेली स्वप्नं , शकून किंवा अपशकून आणि नवस हे कावळा बसल्यावर फांदी मोडावी त्याप्रमाणे योगायोगानेच फलद्रुप...

Read More

मृत्युभयं न करणीयम्

पुराकाले हस्तिनापुरं परीक्षितराजः पालयति स्म! कस्यचित् मुनेः शापः एवम् आसीत् यत् तस्य परीक्षितराजस्य सर्पदंशने सप्तदिनेभ्यः अन्तरे मरणं भविष्यति इति! तस्मात् सः शुकमहर्षेः मुखात् भागवतकथां शृणोति स्म! षड् दिनानि अतीतानि, श्वः एव...

Read More

सुखम् अनुभवामः

एकः ग्रामः आसीत्! तस्मिन् ग्रामे एकः धनिकः निवसति स्म! सः महान् धनिकः, तस्य एकं सुन्दरं भवनमपि आसीत्! तस्य पत्नी, पुत्राः, सेवकः च आसन्! magyargenerikus.com कृषिभूमिः अपि आसीत्! तस्य सर्वमपि आसीत् चेदपि सः रात्रौ निद्रां एव...

Read More

Close