Month: January 2020

रुपम्

कोकिलानां स्वरो रूपं स्त्रीणां रूपं पतिव्रतम् । विद्या रूपं कुरूपाणां क्षमा रूपं तपस्विनाम् ॥ कोकिळेचं सौंदर्य तिच्या सुंदर स्वरांमध्ये असतं , स्त्रीचं सौंदर्य तिच्या पातिव्रत्यात असतं , मनुष्य कुरुप असला तरी त्याचं सौंदर्य हे...

Read More

धनस्य गौरवम्

एकदा कुबेरः यज्ञं कर्तुम् इष्टवान्! यज्ञे सर्वे जनाः ,गन्धर्वाः, देवाः च आगच्छेयुः अतः सः सर्वेभ्यः निमन्त्रणं दत्तवान्! अन्ते च सः कैलाशं शिवस्य समीपं गत्वा शिवाय अपि निमन्त्रणं दत्तवान्! भगवान् शिवः ध्यानमग्नः आसीत्! भगवान्...

Read More

अत्यन्तं शिवभक्तः

कश्चन दरिद्र ब्राह्मणः आसीत्! slovenska-lekaren.com/ सः अत्यन्तं शिवभक्तः आसीत्! प्रतिदिनं सः भगवतः शिवस्य पूजां करोति, ध्यानं करोति स्म! परन्तु तस्य पत्नी अत्यन्तं कोपशीला आसीत्! सा सर्वदा स्वीयां पतिं निन्दति स्म! भवान् आदिनं...

Read More

आततायीः

गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् । आततायिनमायान्तं हन्यादेवाविचारयन् ।। गुरु असो किंवा पुत्रवत बालक असो , पित्यासमान वृद्ध असो , ब्राह्मण असो वा कोणी ज्ञानी पुरुष असो . जे अधर्माने दुसऱ्यांना मारत असतील , अशा...

Read More

पादुकयोः सेवा

एकदा बहिः गतः श्रीमन्नारायणः वैकुण्ठम् आगतवान्! स्वभवनं प्रविष्टवान्! तत्र शयनप्रकोष्ठे पादुके विसृज्य सः शेषशयने शयनं कृतवान्! निद्रामग्नः च अभवत्! तदा तत्र स्थितः श्रीमन्नारायणस्य किरीटः पादुके उद्दिश्य अवदत् हे पादुके!...

Read More

Close