Month: January 2020

प्रतिदिनं प्रयासं अभ्यासं च कुर्याम

कथा स्वस्य मनः सदा सम्यक् स्थापनीयम् एकदा स्वामी रामकृष्ण परमहंसः स्वं गुरुं तोतापुरी महाराजं पृष्टवान्- भवान् बहु साधनां आराधनां च कृतवान् । ‘ब्रह्म’ इत्यस्य प्राप्तिः अपि जातः। तथापि प्रतिदिनं आसने उपविश्य साधनां...

Read More

निस्स्पृहतया आत्मसमर्पणम्

महाभारतस्य कालः! एकदा महर्षिः नारदः लोकसञ्चारसमये श्रीकृष्णस्य दर्शनार्थं द्वारिकां गतवान्! श्रीकृष्णः अपि यथाशक्यं नारदस्य सत्कारं कृतवान्! अनन्तरं नारदः स्वीयं एकं संशयं निवारणाय भगवन्तं पृष्टवान् भगवन्! भवतः...

Read More

किं वदामः?

शिक्षकः—-यः श्रोतुं न शक्नोति तं वयं किं वदामः diflucan cena??🤔 एकः छात्रः—किमपि वदन्तु सः न श्रोष्यति।😝...

Read More

नववत्सरोऽयं सर्वस्य शिवप्रद:

न भारतीयो नववत्सरोऽयं तथापि सर्वस्य शिवप्रद: स्यात् । यतो धरित्री निखिलस्य माता तत: कुटुम्बायितमेव विश्वम् ।। यद्यपि यह नव वर्ष भारतीय नहीं है, तथापि सबके लिये कल्याणप्रद हो; क्योंकि सम्पूर्ण विश्व हमारा कुटुम्ब ही तो है pouvez...

Read More

देवः सर्वत्र अस्ति

काशीनगरे एकः पण्डितः वसति। पण्डितसमीपम् एकः शिष्यः आगच्छति। https://lekarna-slovenija.com/gen… शिष्य वदति आचार्य। विद्याभ्यासार्थम् अहम् आगतः। पण्डितः शिष्यबुद्धिपरीक्षार्थं पृच्छति वत्स। देवः कुत्र अस्ति। शिष्यः वदति...

Read More

Close