Month: January 2020

आसक्तिं विना कर्म करणीयम्

आसक्तिं विना कर्म करणीयम्! कश्चन महाराजः आसीत्! सः बहु कष्टेन राज्यं परिपालयति स्म! प्रजानां हिताय बहुधा प्रयत्नं करोति स्म! तथापि महाराजस्य सर्वदा समस्याः! सः समस्यानां परिहाराय प्रयत्नं करोति किन्तु प्रतिदिनं तस्य नूतनाः...

Read More

सुभाषितरसः

द्राक्षा म्लानमुखी जाता शर्करा चाश्मतां गता । सुभाषितरसस्याग्रे सुधा भीता दिवं गता ।। सुभाषितरसाच्या गोडव्यापुढे लाजेने द्राक्षे कोमेजून गेली , साखर थिजून खडीसाखर झाली आणि अमृत थेट स्वर्गात परत गेले . The essence ( rasa) of a...

Read More

कुकुटीरे निवासः

एकस्मिन् वने केचन चोराः आसन्! ते वने एकस्मिन् कुटीरे निवसन्ति स्म! प्रतिदिनं ते चोराः लुण्ठनम्, हननम् इत्यादिकं पापकार्यं कुर्वन्ति स्म! तस्मिन् मार्गे ये जनाः गच्छन्ति तान् गृहीत्वा हत्वा तेभ्यः धनानि सम्पादयन्ति स्म...

Read More

Liberation

सत्सङ्गत्वे निस्सङ्गत्वं निस्सङ्गत्वे निर्मोहत्वम् । निर्मोहत्वे निश्चलतत्त्वं निश्चलतत्त्वे जीवन्मुक्तिः ।। सत्संग से वैराग्य, वैराग्य से विवेक, विवेक से स्थिर तत्त्वज्ञान और तत्त्वज्ञान से मोक्ष की प्राप्ति होती है...

Read More

Got a call this morning

अद्य प्रातःकाले एव दूरवाणी आगता = आज सुबह ही फोन आया । I got a call this morning. मम अधिकारिणः गृहे चोरी अभवत् । = मेरे अधिकारी के घर में चोरी हो गई । My officer’s house was stolen. सद्यः एव अहं तत्र अगच्छम् = तुरंत ही मैं...

Read More

Close