Month: January 2020

द्वितीयफलं कुत्र?

माता: हे पुत्र ।पूजार्थं फलमानयतु। पुत्र: अस्तु। माता: धनं स्वीकृत्य गच्छतु। पुत्र: कति फलानि आनयानि? माता: फलद्वयं क्रीत्वा आनयतु्। पुत्र: आपणं गत्वा फलद्वयं क्रीत्वा गहं प्रति आगच्छति। मार्गे एकं खादित्वा एकफलं एक आनयति।...

Read More

विश्रामस्य आवश्यकता

भार्या – नाथ ! शृणोति वा ? ह्यः अहं वैद्यं प्रति गतवती l तदा सः उक्तवान् ” भवत्याः विश्रामस्य आवश्यकता अस्ति l स्थानांतरं कर्तुं स्वित्झर्लंड न्यूजीलन्ड वा गच्छेत् इति l आवां कुत्र गच्छेवः ? पतिः – अन्यं वैद्यं...

Read More

Dealing with the wicked people

खलानां कण्टकानां च द्विविधैव प्रतिक्रिया । उपानन्मुखभङ्गो वा दूरतो वा विसर्जनम् ।। दुष्ट व्यक्ती आणि काटे यांचा दोन प्रकारे प्रतिकार करता येतो. एकतर पादत्राणाने त्यांच्या तोंडावर प्रहार करणे किंवा त्यांना बघून दुरुनच आपला रस्ता...

Read More

A terrorist must be killed

गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् । आततायिनमायान्तं हन्यादेवाविचारयन् ।। गुरु असो किंवा पुत्रवत बालक असो , पित्यासमान वृद्ध असो , ब्राह्मण असो वा कोणी ज्ञानी पुरुष असो . जे अधर्माने दुसऱ्यांना मारत असतील , अशा...

Read More

Close