Year: 2020

दुष्टव्यापारः

एक: व्यापारी आसीत्।स: ग्रामे लघु कुटीरे वसति स्म।एकदिनं रात्रि समय:।शीताकाल:।वृष्ठि अपि भवति स्म। कंपमान: स:व्यापारी कुठीरस्य अन्ते एककोने उपविशति स्म। किञ्चित् कालानन्तरं एक: उष्ठ्र: कुठीरसमीपे उपविशति स्म।शीतलात् कंपमान: अस्ति...

Read More

जनाः बहु स्वार्थपरायणाः भोः – People are selfish – Hasyam

इदानीन्तन जनाः बहु स्वार्थपरायणाः भोः।😜 यदा कदाहं यं कमपि लेखनीं याचे तदा जनाः लेखन्याः पिधानं निष्कास्य ददति।☹️😢 किञ्चिदपि न विश्वसिति भोः। अद्य मत्समीपं 18 लेखन्यः सन्ति पिधानं विना।😜😆😜 दर्शना...

Read More

चत्वारि मित्राणि – Four friends

एकं वनम् आसीत्। तस्मिन् वने एकः तडागः आसीत्। तत्र एकः कच्छपः, एकः मूषकः, एकः हरिणः च एकः काकः निवसन्ति स्म। ते सर्वे एकत्र सुखेन परस्परं मिलित्वा जीवन्ति स्म। एकदा सायङ्काले सर्वे मिलितवन्तः आसन् परन्तु तत्र हरिणः न आगतः आसीत्।...

Read More

खादितुम् इच्छा न भवति वा?

ग्राहकः—हे बाल तव पितुः रसगोलकापणमस्ति। तव तत् खादितुम् इच्छा न भवति वा??🤔 बालः—आमाम् तत् खादितुं मे इच्छा भवति।😋 किन्तु पिता सर्वाणि रसगोलकानि गणयित्वा स्थापयति ।☹️ अतः अहमपि केवलं चूषणं कृत्वा पुनः तथैव स्थापयामि।😋...

Read More

Sagaram Sagariyam

सागरं सागरीयं नमामो वयम्, בלוג काननं काननीयं नमामो वयम्। पावनं पावनीयं नमामो वयम्, भारतं भारतीयं नमामो वयम्॥ पर्वते सागरे वा समे भूतले, प्रस्तरे वा गते पावनं संगमे। भव्यभूते कृतं सस्मरामो वयम्, भारतं भारतीयं नमामो वयम्॥ १॥ वीरता...

Read More

Close