Author: SanskritToday

जनाः स्वार्थपराः

इदानीन्तन जनाः बहु स्वार्थपरायणाः भोः।😜 यदा कदाहं यस्मै कस्मै अपि लेखनीं याचे तदा जनाः लेखन्याः पिधानं निष्कास्य ददति।☹️😢 किञ्चिदपि न विश्वसिति भोः। osterreichische-apotheke.com अद्य मत्समीपं 18 लेखन्यः सन्ति पिधानं विना।😜😆😜...

Read More

दुष्टव्यापारः

एक: व्यापारी आसीत्।स: ग्रामे लघु कुटीरे वसति स्म।एकदिनं रात्रि समय:।शीताकाल:।वृष्ठि अपि भवति स्म। कंपमान: स:व्यापारी कुठीरस्य अन्ते एककोने उपविशति स्म। किञ्चित् कालानन्तरं एक: उष्ठ्र: कुठीरसमीपे उपविशति स्म।शीतलात् कंपमान: अस्ति...

Read More

जनाः बहु स्वार्थपरायणाः भोः – People are selfish – Hasyam

इदानीन्तन जनाः बहु स्वार्थपरायणाः भोः।😜 यदा कदाहं यं कमपि लेखनीं याचे तदा जनाः लेखन्याः पिधानं निष्कास्य ददति।☹️😢 किञ्चिदपि न विश्वसिति भोः। अद्य मत्समीपं 18 लेखन्यः सन्ति पिधानं विना।😜😆😜 दर्शना...

Read More

चत्वारि मित्राणि – Four friends

एकं वनम् आसीत्। तस्मिन् वने एकः तडागः आसीत्। तत्र एकः कच्छपः, एकः मूषकः, एकः हरिणः च एकः काकः निवसन्ति स्म। ते सर्वे एकत्र सुखेन परस्परं मिलित्वा जीवन्ति स्म। एकदा सायङ्काले सर्वे मिलितवन्तः आसन् परन्तु तत्र हरिणः न आगतः आसीत्।...

Read More

खादितुम् इच्छा न भवति वा?

ग्राहकः—हे बाल तव पितुः रसगोलकापणमस्ति। तव तत् खादितुम् इच्छा न भवति वा??🤔 बालः—आमाम् तत् खादितुं मे इच्छा भवति।😋 किन्तु पिता सर्वाणि रसगोलकानि गणयित्वा स्थापयति ।☹️ अतः अहमपि केवलं चूषणं कृत्वा पुनः तथैव स्थापयामि।😋...

Read More

Close