Author: SanskritToday

Sagaram Sagariyam

सागरं सागरीयं नमामो वयम्, בלוג काननं काननीयं नमामो वयम्। पावनं पावनीयं नमामो वयम्, भारतं भारतीयं नमामो वयम्॥ पर्वते सागरे वा समे भूतले, प्रस्तरे वा गते पावनं संगमे। भव्यभूते कृतं सस्मरामो वयम्, भारतं भारतीयं नमामो वयम्॥ १॥ वीरता...

Read More

How much is this?

पप्पू आपणं गत्वा आपणिकं पृष्टवान् भोः महोदय। अस्य वानरस्य चित्रस्य मूल्यं किम् ? आपणिकः किमपि अनुक्त्वा तूष्णीम् एव आसीत्। पुनः सः पृष्टवान् भोः। अस्य चित्रस्य मूल्यं किम्? आपणिकः तदानीम् अपि तूष्णीम् आसीत्। पप्पू तदा कोपेन...

Read More

What are you doing?

युवकः— त्वं किमर्थं मे दूरवाणी नोत्थितवती???😝 युवती—अरे इदानीमेव स्वपित्वा उत्थितवती भोः मात्रा काॅफीपेयं दत्तं तदेव पिबन्त्यस्मि। वदतु ……..😊 युवकः— किन्तु भवत्याः माता अवदत् यत् भवती तु गोमयं...

Read More

Whom do we listen?

ll वन्दे मातरम् ll जवाहरलाल नेहरुः उक्तवान् … आलसः एव मनुष्याणां महान् रिपुः इति l म. गान्धिः उक्तवान् …. सदा शत्रोपरि अपि प्रेमं करोतु l अधुना कथयतु , कस्य शृणुयाम् ? गान्धिः महोदयस्य वा नेहरुः महोदयस्य ?...

Read More

Close