शिक्षकः- प्राणवायुः इत्युक्ते अाङ्ग्लायाम् अक्सिजेन इति, जानन्ति वा भवन्तः ? एतं विना जीवाः न जीवन्ति । एतस्य आविष्कारः 1722 ख्रीष्टाब्दे जातः ।

एकः छात्रः सहसा उत्थाय – महाशय ! ततः पूर्वं जीवाः श्वास-प्रश्वासयोः व्यवहारमेव न कुर्वन्ति स्म किम् at-casinos.com/? 😄

— नारदः ।