Month: April 2017

Subhashitam – 19

पुस्तकेषु च या विद्या परहस्ते च यद्धनम् । समये तु परिप्राप्ते न सा विद्या न तद्धनम् ॥ Meaning:Knowledge which is in the form of a book is not knowledge. Money in the hands of another is not money provjeriti. The reason is both...

Read More

Hathayoga 1-44

तथैकास्मिन्नेव दृढे सिद्धे सिद्धासने सति । बन्ध-त्रयमनायासात्स्वयमेवोपजायते ॥ ४४॥ Tathaikāsminneva drdhe siddhe siddhāsane sati Bandhatrayamanāyāsātsvayamevopajāyate Success in one Siddhâsana alone becoming firmly...

Read More

Bhagavadgita 11-9, श्रीमद्भगवद्गीता ११-९

श्लोकः सञ्जय उवाच । एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः । दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥ ११-९॥ सन्धि विग्रहः एवम् उक्त्वा ततः राजन् महा-योग-ईश्वरः हरिः । दर्शयामास पार्थाय परमम् रूपम् ऐश्वरम् ॥ ११-९॥ श्लोकार्थः हे राजन्!...

Read More

Nyaya – Asking to bring fire.

अग्न्यानयनन्यायःWhen a person is asked to bring some fire, it is implied that he is to bring it in a pot or vessel. This maxim is used in those cases where anything is not explicitly expressed, but...

Read More

Shloka – Guru

गुरुर्ब्रह्मा गुरुर्विष्णूः गुरुर्देवो महेश्वरः । गुरुः साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः ॥ Meaning:Guru is indeed the Creator in the form Lord Brahma, he is indeed the Sustainer as Lord Vishnu, and Destroyer as Lord Shiva,...

Read More

Close