Month: April 2017

Hathayoga 1-43

किमन्यैर्बहुभिः पीठैः सिद्धे सिद्धासने सति । प्राणानिले सावधाने बद्धे केवल-कुम्भके । उत्पद्यते निरायासात्स्वयमेवोन्मनी कला ॥ ४३॥ Kimanyairbahubhih pīthaih siddhe siddhāsane sati Prānānile sāvadhāne baddhe kevalakumbhake...

Read More

Bhagavadgita 11-8, श्रीमद्भगवद्गीता ११-८

श्लोकः न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा । दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ॥ ११-८॥ सन्धि विग्रहः न तु माम् शक्यसे द्रष्टुम् अनेन एव स्व-चक्षुषा । दिव्यम् ददामि ते चक्षुः पश्य मे योगम् ऐश्वरम् ॥ ११-८॥ श्लोकार्थः...

Read More

Shloka – Ganesh

एकदंताय विद्महे । वक्रतुँडाय धीमहि । तन्नो दंती प्रचोदयात् ॥ Meaning:(This is a typical Vedic dialog where puzzles are posed and solved. they are always recited by alternate groups as below.) Poser: We know of one with just one...

Read More

Subhashitam – 18

कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । मा कर्मफल हेतुर्भूर्मा ते सङ्गोस्त्वकर्मणि ॥ Meaning:Your right is to work only, but never to the fruit thereof. Be not instrumental in making your actions bear fruit, nor let your attachment...

Read More

Close