श्लोकः
न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा ।
दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ॥ ११-८॥

सन्धि विग्रहः
न तु माम् शक्यसे द्रष्टुम् अनेन एव स्व-चक्षुषा ।
दिव्यम् ददामि ते चक्षुः पश्य मे योगम् ऐश्वरम् ॥ ११-८॥

श्लोकार्थः
अनेन एव स्व-चक्षुषा तु माम् द्रष्टुम् न शक्यसे, (अत एव)
दिव्यम् चक्षुः ते ददामि, मे ऐश्वरम् योगम् पश्य ।

शब्दार्थः
न  = never तु  = but मां  = Me शक्यसे  = are able द्रष्टुं  = to see अनेन  = with these एव  = certainly स्वचक्षुषा  = your own eyes दिव्यं  = divine ददामि  = I give ते  = to you चक्षुः  = eyes पश्य  = see मे  = My योगमैश्वरं  = inconceivable mystic power.

Meaning
11.8: But thou cannot see Me with your own (two physical) eyes; I give you divine eyes to see My Yogam Aisvaram, My yogic power.