Month: July 2017

Subhashitam – 57

स्वभावो नोपदेशेन शक्यते कर्तुमन्यथा । सुतप्तमपि पानीयं पुनर्गच्छति शीतताम् ॥ Meaning:It is not possible to change the nature of a person by a good advice, though water is boiled, it invariably cools...

Read More

Bhagavadgita 11-30, श्रीमद्भगवद्गीता ११-३०

श्लोकः लेलिह्यसे ग्रसमानः समन्ताल्लोकान्समग्रान्वदनैर्ज्वलद्भिः । तेजोभिरापूर्य जगत्समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो ॥ ११-३०॥ सन्धि विग्रहः लेलिह्यसे ग्रसमानः समन्तात् लोकान् समग्रान् वदनैः ज्वलद्भिः । तेजोभिः आपूर्य जगत्...

Read More

Nyaya – Kaundinya.

कौण्डिन्यन्यायःThis maxim has its origin in the following story. There was a Brahman named Kaundinya magyargenerikus.com. On the occasion of a feast in which many Brahmans were invited, curdled milk was served cut to all except...

Read More

Shloka – Hanuman 2

अतुलितबलधामं हेमशैलाभदेहं दनुजवनकृशानुं ज्ञानिनामग्रगण्यम् । सकलगुणनिधानं वानराणामधीशं रघुपतिप्रियभक्तं वातजातं नमामि । ॐ हं हनुमते नमः ॥ Meaning:Adorations to Lord Hanuman! I adore Lord Hanuman, who is the abode of incomparable...

Read More

Bhagavadgita 11-29, श्रीमद्भगवद्गीता ११-२९

श्लोकः यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः । तथैव नाशाय विशन्ति लोकास-् तवापि वक्त्राणि समृद्धवेगाः ॥ ११-२९॥ सन्धि विग्रहः यथा प्रदीप्तम् ज्वलनम् पतङ्गाः विशन्ति नाशाय समृद्ध-वेगाः । तथा एव नाशाय विशन्ति लोकाः...

Read More

Close