Month: July 2017

Nyaya – Drinking water.

कोशपनन्यायःIt thus originates that a man guilty of theft or some such crime is given to drink a quantity of water sanctified by means of mantra. If in the course of a fortnight he gets no attack of any disease that would go to...

Read More

Shloka – Hanuman

मनोजवं मारुततुल्यवेगम् । जितेन्द्रियं बुद्धिमतां वरिष्ठम् । वातात्मजं वानरयूथमुख्यम् । श्रीरामदूतं शरणं प्रपद्ये ॥ Meaning:I take refuge in the lord Hanuman who is as fast as the mind, equals his father, the wind-God, in speed,...

Read More

Subhashitam – 56

यो न वेत्ति गुणान् यस्य न तं सेवेत पण्डितः । न हि तस्मात्फलं किञ्चित्सुकृष्टादूशरादिव ॥ Meaning:A scholar should not serve a person who does not recognise his virtues, ploughing a barren land is futile...

Read More

Bhagavadgita 11-28, श्रीमद्भगवद्गीता ११-२८

श्लोकः यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति । तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति ॥ ११-२८॥ सन्धि विग्रहः यथा नदीनाम् बहवः अम्बु-वेगाः समुद्रम् एव अभिमुखाः द्रवन्ति । तथा तव अमी नर-लोक-वीराः विशन्ति...

Read More

Close