Month: November 2019

Manikarnika Ashtakam

मणिकर्णिकाष्टकम् मणिकर्णिकाष्टकम् हर हर महादेव हर हर महादेव त्वत्तीरे मणिकर्णिके हरिहरौ सायुज्यमुक्तिप्रदौ वादन्तौ कुरुतः परस्परमुभौ जन्तोः प्रयाणोत्सवे । मद्रूपो मनुजोऽयमस्तु हरिणा प्रोक्तः शिवस्तत्क्षणात् तन्मध्याद्भृगुलाञ्छनो...

Read More

Kamakya Dhyana Stotram

॥ कामाख्या ध्यानं स्तोत्रं च ॥ || कामाख्या ध्यानम् || रविशशियुतकर्णा कुंकुमापीतवर्णा, मणिकनकविचित्रा लोलजिह्वा त्रिनेत्रा । अभयवरदहस्ता साक्षसूत्रप्रहस्ता, प्रणतसुरनरेशा सिद्धकामेश्वरी सा ॥ १॥ अरुणकमलसंस्था रक्तपद्मासनस्था,...

Read More

Shri Suktam

॥ श्रीसूक्त (ऋग्वेद) ॥ ॐ ॥ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् । चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥ १॥ तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् । यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥ २॥ अश्वपूर्वां रथमध्यां...

Read More

Ekatmata Stotram

ॐ सच्चिदानंदरूपाय नमोस्तु परमात्मने ज्योतिर्मयस्वरूपाय विश्वमांगल्यमूर्तये || १ || प्रकृतिः पंचभूतानि ग्रहा लोकाः स्वरास्तथा दिशः कालश्च सर्वेषां सदा कुर्वन्तु मंगलम्।। २।। रत्नाकराधौतपदां हिमालयकिरीटिनीम्...

Read More

Shiva Raksha Stotram

ॐ नमः शिवाय । ============ schweiz-libido.com अस्य श्रीशिवरक्षा-स्तोत्र-मन्त्रस्य याज्ञवल्क्य ऋषिः, श्रीसदाशिवो देवता, अनुष्टुप् छन्दः, श्रीसदाशिव-प्रीत्यर्थे शिवरक्षा-स्तोत्र-जपे विनियोगः ॥ चरितं देवदेवस्य महादेवस्य पावनम् ।...

Read More

Close