Month: December 2019

मातृपत्नीभेदः

ll वन्दे मातरम् ll किञ्चित् हसामः l पतिः (पत्नीम् उद्दिश्य) माता मत्नी च मध्ये किं भेदः अस्ति ? पत्नी – माता वक्तुं पाठयति च पत्नी तूष्णीं कथम् उपविशेत् इति पाठयति l...

Read More

महात्मा

महात्मा विवेकः सह संपत्या विनयो विद्यया सह । प्रभुत्वं प्रश्रयोपेतं चिन्हमेतन्महात्मनाम् ।। संपत्तीसोबतच विवेक , विद्येसोबतच विनय आणि शक्तीसोबतच नम्रता ही महान व्यक्तीची लक्षणे असतात . सम्पन्नता के साथ विवेक , ज्ञान के साथ-साथ...

Read More

चिकित्सा

ll वन्दे मातरम् ll किञ्चित् हसामः l नितिनः – .नमोनमः वैद्यराज ! भवतः चिकित्सया अहम् उपकृतः l धन्यवादः l वैद्यः – एवम ? किन्तु अहं कदापि भवतः चिकित्सां कदापि न कृतवान् ननु ? नितिन – सत्यम् ! किन्तु मम श्वशुरस्य...

Read More

Vindhyavasini

निशुम्भशुम्भमर्दिनीं प्रचण्डमुण्डखण्डिनीम् । वने रणे प्रकाशिनीं भजामि विन्ध्यवासिनीम्॥  भावार्थ : शुम्भ तथा निशुम्भ का संहार करनेवाली, चण्ड तथा मुण्ड का विनाश करनेवाली, वन में तथा युद्धस्थल में पराक्रम प्रदर्शित करनेवाली...

Read More

Close