Month: December 2019

साधुः

चन्दनम् शीतलम् लोके चंदनादपि चंद्रमा: | चन्द्रचन्दनयोर्मध्ये शीतला साधुसंगत: || Sandalwood is pleasant (cool), moon (or moon light) is more pleasant than sandal. (but) company of a good person (sādhu) is pleasant than both moon...

Read More

परोपकरणं

परोपकरणं येषाम् , जागर्ति हृदये सताम्। नश्यन्ति विपद: तेषाम् ,सम्पद: स्यु: पदे पदे।। अर्थात- जिन सहृदय लोगों के हृदय में परोपकार करने की भावना सदैव जागृत रहती है ; उन्हें दुख और विपत्ति कभी नहीं सताती है ; बल्कि उन्हें पग-पग पर...

Read More

विश्वसुंदरी

ll वन्दे मातरम् ll किञ्चित् हसामः l 😊 हेमा – अयि मंदा ! भवत्याः पुत्रः तीक्ष्णमतिः l अद्य प्रातः मिलितः सः माम् उक्तवान् भवती विश्वसुंदरी एव दृश्यते इति l मंदा – एवम् ? तर्हि मया अचिरात् सः नेत्रचिकित्सकसमीपं नेतव्यः...

Read More

दीक्षा

दीक्षा सत्यं वद धर्मं चर स्वाध्यायान्मा प्रमदः । आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः ।। वेदांचे शिक्षण पूर्ण झाल्यानंतर आश्रमातील शिष्यांना अनुशासनाची दीक्षा देताना आचार्य सांगतात : ” नेहमी सत्य बोला ,...

Read More

Close