Year: 2019

सुन्दरचित्रकलायुक्ता शाटिका

एका महिला एकस्मिन् वस्त्रापणे शाटिकां क्रीत्वा ततः निर्गमनसमये अन्यां सुन्दरचित्रकलायुक्तां शाटिकां दृष्टवती । इयं तु अवश्यं रोचते, परं वर्णः एव — आपणिकः — भगिनि ! चिन्ता मास्तु ; सकृत् प्रक्षालनानन्तरमेव वर्णः...

Read More

ग्रीष्मकाले किं कार्यम्

अरुणः च अनिलः परस्परं वार्तालापं कुरुतः। अरुणः- भो अनिल! त्वं किमर्थं कमपि कार्यं न करोषि? सर्वदा एवमेव वृथा अटसि। अनिलः- अहं शीतकाले कार्यं न करोमि। अरुणः- तर्हि त्वं ग्रीष्मकाले किं कार्यं करोषि? अनिलः- ग्रीष्मकाले अहं...

Read More

त्यागेन विना सफलं न भवति

एकः शिल्पकारः आसीत्! सः शिलाभिः शिल्पनिर्माणं कृत्वा विक्रयणं करोति स्म! एकदा सः एकां विशिष्टां शिलां प्राप्तवान्! सः तां शिलां गृहम् आनीय तस्याः शिलायाः भागद्वयं कृतवान्! एकं भागं स्वीकृत्य सः शिल्पनिर्माणम् आरब्धवान्! यदा यदा...

Read More

Put your step ahead

दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं जलं पिबेत् । सत्यपूतां वदेद्वाचं मनःपूतं समाचरेत् ।। चालतांना नेहमी समोर बघूनच पुढे पाऊल टाकावे , नेहमी वस्त्राने गाळूनच पाणी प्यावे , सर्वदा सगळ्यांशी सत्य बोलावे आणि कोणतेही आचरण नेहमी शुद्ध...

Read More

सप्त मातरः

आदौ माता गुरौः पत्नी ब्राह्मणी राजपत्निका । धेनुर्धात्री तथा प्रथ्वी सप्तैता मातरः स्मृत: ।। आपल्या स्मृतींमध्ये परंपरेने सर्वप्रथम स्वतःची आई , त्यानंतर गुरुपत्नी , ब्राह्मण स्त्री , राजपत्नी , गोमाता , आईच्या अनुपस्थितीत...

Read More

Close