यमेष्विव मिताहारमहिंसा नियमेष्विव ।
मुख्यं सर्वासनेष्वेकं सिद्धाः सिद्धासनं विदुः ॥ ४०॥

Yameshviva mitāhāramahimsā niyameshviva Mukhyam sarvāsaneshvekam Siddhāh siddhāsanam viduh

Just as sparing food is among Yamas, and Ahimsâ among the Niyamas, so is Siddhâsana called by adepts the chief of all the âsanas.