वन्दे भारतमातरं वद ,भारत ! वन्दे मातरम्
वन्दे मातरं.. वन्दे मातरं ,वन्दे मातरम्॥

जन्मभूरियं वीरवराणां त्यागधनानां धीराणाम्
मातृभूमये लोकहिताय च नित्यसमर्पितचित्तानाम् ।
जितकोपानां कृतकृत्यानां वित्तं तृणवद् द्दष्टवताम्
मातृसेवनादात्मजीवने सार्थकतामानीतवताम् ॥

ग्रामे ग्रामे कर्मदेशिकास्त्त्ववेदिनाो धर्मरताः
अर्थसञ्चयस्त्यागहेतुको धर्मसम्मतः काम इह ।
नश्वरबुद्धिः क्षणपरिवर्तिनि काये, आत्मन्यादरधिः
जातो यत्र हि स्वस्य जन्मना धन्यं मन्यत अात्मानम् ॥

मातस्त्त्वत्तो वित्तं चित्तं स्वत्वं प्रतिभा देहबलम्
नाहं कर्ता, कारयसि त्वं, निःस्पृहता मम कर्मफले ।
अर्पितमेतज्जीवनपुष्पं मातस्तव शुभपादतले
नान्यो मन्त्रो नान्यचिन्तनं नान्यद्देशहिताद्धि ऋते ॥