Month: March 2016

Bhagavadgita 2-39, श्रीमद्भगवद्गीता २-३९

श्लोकः एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योके त्विमां शृणु। बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि।।२-३९।। सन्धि विग्रहः एषा ते अभिहिता साङ्ख्ये बुद्धिः योगे तु इमाम् शृणु। बुद्ध्या युक्तः यया पार्थ कर्म-बन्धम्...

Read More

Bhagavadgita 2-38, श्रीमद्भगवद्गीता २-३८

श्लोकः सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ। ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि।।२-३८।। सन्धि विग्रहः सुख-दुःखे समे कृत्वा लाभ-अलाभौ जय-अजयौ। ततः युद्धाय युज्यस्व न एवम् पापम् अवाप्स्यसि।।२-३८।। श्लोकार्थः सुख-दुःखे...

Read More

Bhagavadgita 2-37, श्रीमद्भगवद्गीता २-३७

श्लोकः हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम्। तस्मादुत्तिष्ठ कौन्तेय यद्धाय कृतनिश्चयः।।२-३७।। सन्धि विग्रहः हतः वा प्राप्स्यसि स्वर्गम् जित्वा वा भोक्ष्यसे महीम्। तस्मात् उत्तिष्ठ कौन्तेय यद्धाय...

Read More

Bhagavadgita 2-36, श्रीमद्भगवद्गीता २-३६

श्लोकः अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः। निन्दन्तस्तव सामर्ध्यं ततो दुःखतरं नु किम्।।२-३६।। सन्धि विग्रहः अवाच्य-वादान् च बहून् वदिष्यन्ति तव अहिताः। निन्दन्तः तव सामर्ध्यम् ततः दुःखतरम् नु किम्।।२-३६।। श्लोकार्थः तव...

Read More

Bhagavadgita 2-35, श्रीमद्भगवद्गीता २-३५

श्लोकः भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः। येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम्।।२-३५।। सन्धि विग्रहः भयात् रणात् उपरतम् मंस्यन्ते त्वाम् महारथाः। येषाम् च त्वम् बहु-मतः भूत्वा यास्यसि लाघवम्।।२-३५।। श्लोकार्थः महारथाः...

Read More

Close