Month: January 2017

Bhagavadgita 9-24, श्रीमद्भगवद्गीता ९-२४

श्लोकः अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च। न तु मामिजानन्ति तत्तवेनातश्चयवन्ति ते।।९-२४।। सन्धि विग्रहः अहम् हि सर्व-यज्ञानाम् भोक्ता च प्रभुः एव च। न तु माम् अभिजानन्ति तत्त्वेन अतः च्यवन्ति ते।।९-२४।। श्लोकार्थः अहम् हि...

Read More

Bhagavadgita 9-23, श्रीमद्भगवद्गीता ९-२३

श्लोकः येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः। तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम्।।९-२३।। सन्धि विग्रहः ये अपि अन्य-देवता-भक्ताः यजन्ते श्रद्धया अन्विताः यजन्ते, ते अपि हे कौन्तेय! अविधि-पूर्वकम्।।९-२३।। श्लोकार्थः अपि...

Read More

Bhagavadgita 9-22, श्रीमद्भगवद्गीता ९-२२

श्लोकः अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते। तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्।।९-२२।। सन्धि विग्रहः अनन्याः चिन्तयन्तः माम् ये जनाः पर्युपासते। तेषाम् नित्य-अभियुक्तानाम् योग-क्षेमम् वहामि अहम्।।९-२२।। श्लोकार्थः...

Read More

Close