Month: January 2017

Bhagavadgita 9-29, श्रीमद्भगवद्गीता ९-२९

श्लोकः समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः। ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम्।।९-२९।। सन्धि विग्रहः समः अहम् सर्व-भूतेषु न मे द्वेष्यः अस्ति न प्रियः। ये भजन्ति तु माम् भक्त्या मयि ते तेषु च अपि...

Read More

Bhagavadgita 9-28, श्रीमद्भगवद्गीता ९-२८

श्लोकः शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः। संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि।।९-२८।। सन्धि विग्रहः शुभ-अशुभ-फलैः एवम् मोक्ष्यसे कर्म-बन्धनैः। संन्यास-योग-युक्त-आत्मा विमुक्तः माम् उपैष्यसि।।९-२८।। श्लोकार्थः एवम् (कृते...

Read More

Bhagavadgita 9-27, श्रीमद्भगवद्गीता ९-२७

श्लोकः यत्करोषि यदश्नासि यज्जुहोषि ददासि यत्। यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम्।।९-२७।। सन्धि विग्रहः यत् करोषि यत् अश्नासि यत् जुहोषि ददासि यत्। यत् तपस्यसि कौन्तेय तत् कुरुष्व मत् अर्पणम्।।९-२७।। श्लोकार्थः हे कौन्तेय!...

Read More

Bhagavadgita 9-26, श्रीमद्भगवद्गीता ९-२६

श्लोकः पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति। तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः।।९-२६। सन्धि विग्रहः पत्रम् पुष्पम् फलम् तोयम् यः मे भक्त्या प्रयच्छति। तत् अहम् भक्ति-उपहृतम् अश्नामि प्रयत आत्मनः।।९-२६।। श्लोकार्थः यः...

Read More

Bhagavadgita 9-25, श्रीमद्भगवद्गीता ९-२५

श्लोकः यान्ति देवब्रता देवान्यितृन्यान्ति पितृव्रताः। भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम्।।९-२५।। सन्धि विग्रहः यान्ति देव-व्रताः देवान् पितृन् यान्ति पितृ-व्रताः। भूतानि यान्ति भूत-इज्याः यान्ति मत् याजिनः अपि...

Read More

Close