Month: March 2017

Hathayoga 1-11

हठ-विद्या परं गोप्या योगिना सिद्धिमिच्छता । भवेद्वीर्यवती गुप्ता निर्वीर्या तु प्रकाशिता ॥ ११॥ Hathavidyā param gopyā yoginā siddhimichchatā bhavedvīryavatī guptā nirvīryā tu prakāśitā A Yogî desirous of success...

Read More

Bhagavadgita 10-25, श्रीमद्भगवद्गीता १०-२४

श्लोकः महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम्। यज्ञानां जपयज्ञोऽस्मि स्थावराणाम् हिमालयः।।२०-२५।। सन्धि विग्रहः महर्षीणाम् भृगुः अहम् गिराम् अस्मि एकम् अक्षरम्। यज्ञानाम् जप-यज्ञः अस्मि स्थावराणाम् हिमालयः।।१०-२५।। श्लोकार्थः...

Read More

Hathayoga 1-10

अशेष-ताप-तप्तानां समाश्रय-मठो हठः । अशेष-योग-युक्तानामाधार-कमठो हठः ॥ १०॥ Aśeshatāpataptānām samāśrayamatho hathah aśeshayogayuktānāmādhārakamatho hathah Like a house protecting one from the heat of the sun, Hatha...

Read More

Bhagavadgita 10-24, श्रीमद्भगवद्गीता १०-२४

श्लोकः पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम्। सेनानिनामहं स्कन्दः सरसामस्मि सागरः।।१०-२४।। सन्धि विग्रहः पुरोधसाम् च मुख्यम् माम् विद्धि पार्थ बृहस्पतिम्। सेनानिनाम् अहम् स्कन्दः सरसाम् अस्मि सागरः।।१०-२४।। श्लोकार्थः हे...

Read More

Subhashitam 10

नात्युच्चशिखरो मेरुर्नातिनीचं रसातलम्। व्यवसायद्वितीयानां नात्यपारो महोदधि:॥ For a person who is seconded by activities (i.e. for a person who depends on his own efforts), peak of a mountain is not very high (is not hard to...

Read More

Close