Month: March 2017

Hathayoga 1-13

अल्प-द्वारमरन्ध्र-गर्त-विवरं नात्युच्च-नीचायतं सम्यग्-गोमय-सान्द्र-लिप्तममलं निःशेस-जन्तूज्झितम् । बाह्ये मण्डप-वेदि-कूप-रुचिरं प्राकार-संवेष्टितं प्रोक्तं योग-मठस्य लक्षणमिदं सिद्धैर्हठाभ्यासिभिः ॥ १३॥...

Read More

Bhagavadgita 10-27, श्रीमद्भगवद्गीता १०-२७

श्लोकः उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम्। एरावतं गजेन्द्राणां नराणां च नराधिपम्।।१०-२७।। सन्धि विग्रहः उच्चैः श्रवसम् अश्वानाम् विद्धि माम् अमृत-उद्भवम्। एरावतम् गजेन्द्राणाम् नराणाम् च नराधिपम्।।१०-२७।। श्लोकार्थः...

Read More

Hathayoga 1-12

सुराज्ये धार्मिके देशे सुभिक्षे निरुपद्रवे । धनुः प्रमाण-पर्यन्तं शिलाग्नि-जल-वर्जिते । एकान्ते मठिका-मध्ये स्थातव्यं हठ-योगिना ॥ १२॥ Surājye dhārmike deśe subhikshe nirupadrave dhanuh pramānaparyantam śilāgnijalavarjite...

Read More

Bhagavadgita 10-26, श्रीमद्भगवद्गीता १०-२६

श्लोकः अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः। गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः।।१०-२६।। सन्धि विग्रहः अश्वत्थः सर्व-वृक्षाणाम् देवर्षीणाम् च नारदः। गन्धर्वाणाम् चित्ररथः सिद्धानाम् कपिलः मुनिः।।१०-२६।। श्लोकार्थः...

Read More

Both sides, all sides – उभयतः, परितः, सर्वतः

उभयतः means on both sides. परितः means surrounding or surrounded with. सर्वतः means on all sides. Usage: द्वारम् उभयतः द्वारपालकौ स्तः| Guards are on both sides of the door. मार्गम् उभयतः मार्गदीपाः सन्ति| The street has street...

Read More

Close