Month: April 2017

Shloka – OMkar

ओङ्कारं बिन्दुसंयुक्तं नित्यं ध्यायन्ति योगिनः । कामदं मोक्षदं चैव ओङ्काराय नमो नमः ॥ Word meanings:बिन्दुसंयुक्तं = one who is conjoind with a dot-like thing; नित्यं = ever; permanent; ध्यायन्ति = they meditate; योगिनः =...

Read More

Subhashitam – 11

मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् । वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि ॥ Meaning:I prostrate to the lord Hanuman the son of wind God, who is swift like the mind and wind, mastered the senses,...

Read More

Hathayoga 1-28,29

Matsyaâsana वामोरु-मूलार्पित-दक्ष-पादं जानोर्बहिर्वेष्टित-वाम-पादम् । प्रगृह्य तिष्ठेत्परिवर्तिताङ्गः श्री-मत्य्सनाथोदितमासनं स्यात् ॥ २८॥ मत्स्येन्द्र-पीठं जठर-प्रदीप्तिं प्रचण्ड-रुग्मण्डल-खण्डनास्त्रम् । अभ्यासतः...

Read More

Bhagavadgita 10-42, श्रीमद्भगवद्गीता १०-४२

श्लोकः अथवा बहुनैतेन किं ज्ञातेन तवार्जुन । विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥ १०-४२॥ सन्धि विग्रहः अथवा बहुना एतेन किम् ज्ञातेन तव अर्जुन । विष्टभ्य अहम् इदम् कृत्स्नम् एक-अंशेन स्थितः जगत् ॥ १०-४२॥ श्लोकार्थः हे...

Read More

Close