Month: April 2017

Shloka – Gayatri

ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यम् भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ॥ Meaning:OM. I adore the Divine Self who illuminates the three worlds — physical, astral and causal; I offer my prayers to that God who shines...

Read More

Hathayoga 1-27

Dhanurâsana पादाङ्गुष्ठौ तु पाणिभ्यां गृहीत्वा श्रवणावधि । धनुराकर्षणं कुर्याद्धनुर्-आसनमुच्यते ॥ २७॥ Pādāngghushthau tu pānibhyām ghrhītvā śravanāvadhi Dhanurākarshanam kuryāddhanurāsanamuchyate Having caught the...

Read More

Bhagavadgita 10-41, श्रीमद्भगवद्गीता १०-४१

श्लोकः यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोंऽशसम्भवम् ॥ १०-४१॥ सन्धि विग्रहः यत् यत् विभूतिमत् सत्त्वम् श्रीमत् ऊर्जितम् एव वा । तत् तत् अवगच्छ त्वम् मम तेजः अंश-सम्भवम् ॥ १०-४१॥ श्लोकार्थः यत्...

Read More

Hathayoga 1-26

Uttâna Kûrmaâsana कुक्कुटासन-बन्ध-स्थो दोर्भ्यां सम्बद्य कन्धराम् । भवेद्कूर्मवदुत्तान एतदुत्तान-कूर्मकम् ॥ २६॥ Kukkutāsanabandhastho dorbhyām sambadya kandharām Bhavedkūrmavaduttāna etaduttānakūrmakam Having assumed...

Read More

Close