Month: April 2017

Bhagavadgita 10-40, श्रीमद्भगवद्गीता १०-४०

श्लोकः नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप । एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ॥ १०-४०॥ सन्धि विग्रहः न अन्तः अस्ति मम दिव्यानाम् विभूतीनाम् परन्तप । एषः तु उद्देशतः प्रोक्तः विभूतेः विस्तरः मया ॥ १०-४०॥ श्लोकार्थः...

Read More

Hathayoga 1-25

Kukkutâsana पद्मासनं तु संस्थाप्य जानूर्वोरन्तरे करौ । निवेश्य भूमौ संस्थाप्य व्योमस्थं कुक्कुटासनम् ॥ २५॥ Padmāsanam tu samsthāpya jānūrvorantare karau Niveśya bhūmau samsthāpya vyomastham kukkutāsanam Taking the...

Read More

Bhagavadgita 10-39, श्रीमद्भगवद्गीता १०-३९

श्लोकः यच्चापि सर्वभूतानां बीजं तदहमर्जुन । न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥ १०-३९॥ सन्धि विग्रहः यत् च अपि सर्व-भूतानाम् बीजम् तत् अहम् अर्जुन । न तत् अस्ति विना यत् स्यात् मया भूतम् चर-अचरम् ॥ १०-३९॥ श्लोकार्थः हे...

Read More

Close