Month: April 2017

Hathayoga 1-24

Kurmâsana गुदं निरुध्य गुल्फाभ्यां व्युत्क्रमेण समाहितः । कूर्मासनं भवेदेतदिति योग-विदो विदुः ॥ २४॥ Ghudam nirudhya ghulphābhyām vyutkramena samāhitah Kūrmāsanam bhavedetaditi yogavido viduh Placing the right ankle on the...

Read More

Bhagavadgita 10-38, श्रीमद्भगवद्गीता १०-३८

श्लोकः दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् । मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ॥ १०-३८॥ सन्धि विग्रहः दण्डः दमयताम् अस्मि नीतिः अस्मि जिगीषताम् । मौनम् च एव अस्मि गुह्यानाम् ज्ञानम् ज्ञानवताम् अहम् ॥ १०-३८॥ श्लोकार्थः...

Read More

Hathayoga 1-23

Vîrâsana एकं पादं तथैकस्मिन्विन्यसेदुरुणि स्थिरम् । इतरस्मिंस्तथा चोरुं वीरासनमितीरितम् ॥ २३॥ Ekam pādam tathaikasminvinyaseduruni sthiram Itarasmimstathā chorum vīrāsanamitīritam One foot is to be placed on the thigh of...

Read More

Bhagavadgita 10-37, श्रीमद्भगवद्गीता १०-३७

श्लोकः वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः । मुनीनामप्यहं व्यासः कवीनामुशना कविः ॥ १०-३७॥ सन्धि विग्रहः वृष्णीनाम् वासुदेवः अस्मि पाण्डवानाम् धनञ्जयः । मुनीनाम् अपि अहं व्यासः कवीनाम् उशना कविः ॥ १०-३७॥ श्लोकार्थः...

Read More

Close