श्लोकः
दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् ।
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ॥ १०-३८॥

सन्धि विग्रहः
दण्डः दमयताम् अस्मि नीतिः अस्मि जिगीषताम् ।
मौनम् च एव अस्मि गुह्यानाम् ज्ञानम् ज्ञानवताम् अहम् ॥ १०-३८॥

श्लोकार्थः
दमयताम् दण्डः अस्मि, जिगीषताम् नीतिः अस्मि । गुह्यानाम्
मौनम्, ज्ञानवताम् ज्ञानम् च एव अहम् अस्मि ।

शब्दार्थः
10.38. दंडः  = punishment दमयतां  = of all means of suppression अस्मि  = I am नीतिः  = morality अस्मि  = I am जिगिषतां  = of those who seek victory मौनं  = silence च  = and एव  = also अस्मि  = I am गुह्यानां  = of secrets ज्ञानं  = knowledge ज्ञानवतां  = of the wise अहं  = I am.

Meaning
10.38: I am the punishment of the punishers; I am justice of the victorious; I am the silence of the secrets; I am the wisdom of the wise.