Month: July 2017

Shloka – Ram 16

कोमलाङ्गं विशालाक्षं इन्द्रनील समप्रभम् दक्षिणाङ्गे दशरथं पुत्राप्येक्षेण तत्परम् । प्रष्टतो लक्षमणं देवं सछत्रं कनक प्रभम् पार्श्वे भरत शत्रुघ्न चामर व्य्जनान्वितौ अग्रेत्यग्रौ हनूमन्तं रामानुग्रह कांक्षिणम् ॥ Meaning:One with...

Read More

Subhashitam – 54

समुद्रमन्थने लेभे हरिर्लक्ष्मीं हरो विषम् । भाग्यं फलति सर्वत्र न विद्या न च पौरुषम् ॥ Meaning:At the churning of the ocean, Hari (Lord Vishnu)obtained LakShmi and Hara (Lord Shiva)obtained poison. Hence fortune is fruitful...

Read More

Bhagavadgita 11-23, श्रीमद्भगवद्गीता ११-२३

श्लोकः रूपं महत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम् । बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् ॥ ११-२३॥ सन्धि विग्रहः रूपम् महत् ते बहु-वक्त्र-नेत्रम् महा-बाहो बहु-बाहु-ऊरु-पादम् । बहु-उदरम्...

Read More

Shloka – Ram 15

सकृदेव प्रपन्नाय तवास्मीति च याचते । अभयं सर्वभूतेभ्यो ददाम्येतद् व्रतं मम ॥ Meaning:(RAmAbhaya from ShrImad RAmAyaNa) Whoever seeks My refuge saying “I have become Yours”, to him and to all other living things I...

Read More

Close