Month: September 2019

निखिले भुवने भारतदेशः

https://www.youtube.com/watch?v=1_1riyOwU0w&feature=youtu pouvez trouver sur cette page.be निखिले भुवने भारतदेशः धन्यो देशः पूजितदेशः। राज्यं त्यक्त्वा श्रीरामस्य वनगमनमत्र मुनिसमवेशः।। युद्धक्षेत्रे च कुरुक्षेत्रे...

Read More

पाठयेम संस्कृतं जगति सर्वमानवान्

polska-ed.com पाठयेम संस्कृतं जगति सर्वमानवान् प्रापयेम भारतं सपदि परमवैभवम् ॥ व्यक्तियोजकत्वमेव नायकत्वलक्षणम् धर्मसेवकत्वमेव शास्त्रतत्त्वचिन्तनम् स्नेहशक्तिशीलशौर्यदेशभक्तिभूषितम् साधयेम शीघ्रमेव कार्यकर्तृमण्डलम् ॥...

Read More

विश्वे ह्यशेषदेशाद् रम्यं नु भारतं नः

रचनाकारः – शशिपालशर्मा’बालमित्रः’ स्वरः – प्रिया चलचित्रनिर्माता – गोपालकृष्णमिश्रः विश्वे ह्यशेषदेशाद् रम्यं नु भारतं नः। स्मः पक्षिणः सुकण्ठाः एषास्ति वाटिका नः।। सर्वोच्छ्रितः स शैलो नभसः सखा...

Read More

सुंदरसंस्कृतभाषाभूषित-मंदिरपूर्णमहीलसतु

रचनाकारः – विद्वान् महाबलेश्वर शास्त्रीस्वरः – उमा माहेश्वरी सुंदरसंस्कृतभाषाभूषित- मंदिरपूर्णमहीलसतु। कोमलकण्ठविनिर्गतकाव्य- सुधारसतोषयुता भवतु ।। विविधोद्यमरतमानवभाषण- भूषणतामपि सा व्रजतु। संस्कृतडिण्डिमनादविनोद-...

Read More

Close