Year: 2020

No expectation of any good in return

नालोकः क्रियते सूर्ये भूः प्रतीपं न धार्यते । न हि प्रत्युपकाराणामपेक्षा सत्सु विद्यते ॥ –सुभाषितरत्नभाण्डागारः पु. ४६.७७ न आलोकः क्रियते सूर्ये भूः प्रतीपं न धार्यते । न हि प्रत्युपकाराणाम् अपेक्षा सत्सु विद्यते ॥ सूर्ये...

Read More

धेनुसम्बद्धः लेखः

शिक्षकः – माधव ! त्वया लिखितः धेनुसम्बद्धः लेखः वर्षत्रयात् पूर्वं तव भगिन्या लिखितस्य समानः एव दृश्यते, किमर्थं तत् चोरितवान् ? माधवः- न महाशय ! अस्माकं धेनुः एका एव, या च इदानीमपि अस्मद्गृहे पूर्ववदेव अस्ति, इत्यतः आवयोः...

Read More

अङ्गुलीयकं कुत्र?

गोविन्दः – भोः महाशय ! अत्र किम् अन्वेषणं कुर्वन् अस्ति एवम् ? वृद्धः – मम अङ्गुलीयकम् । गोविन्दः – तत् अत्रैव पतीतम् आसीत् किम् ? वृद्धः- नैव । तस्य वृक्षस्य अधः पतीतम् आसीत्, तत्र अन्धकारः । परन्तु अत्र...

Read More

किमर्थं शीतलम्

ग्राहकः – एतत् चायं किमर्थं शीतलम् ? वितरकः – कारणम् अत्र दार्जिलिङस्य विशिष्टं चायचूर्णं...

Read More

No desire gets satisfied

न जातु कामः कामानुपभोगेन शाम्यति । हविषा कृष्णवत्मैर्व भुय एवाभिवर्धते ।। No desire ever gets fulfilled even though it may be temporarily or partially satisfied . Like the fire consuming ghee offered in oblation increases as a...

Read More

Close