Year: 2020

Good Morning

#LearnSamskritam सुप्रभातम् Good morning सुदिनम् Good day सुसायम् Good evening सुनक्तम् Good night सुवर्षम् Happy New Year सुदैवम् Good luck अपि सर्वं कुशलम् Is all well? क्षम्यताम् Excuse me! किञ्चित् उत्सर कृपया Please move a...

Read More

उदारचरितः

उपकारान् स्मरेन्नित्यम् अपकारांश्च विस्मरेत् । शुभे शैघ्र्यं प्रकुर्वीत अशुभे दीर्घसूत्रता ॥ कोणी केलेल्या उपकारांचे नेहमी स्मरण ठेवले पाहिजे पण अपकारांना मात्र लवकरात लवकर विसरले पाहिजे . तसेच शुभकार्य लवकरात लवकर केले पाहिजे...

Read More

कार्यार्थी

क्वचिद्भूमौ शय्या क्वचिदपि च पर्यङ्कशयन: । क्वचित् शाकाहारी क्वचिदपि च शाल्योदनरूचि: । क्वचित् कन्थाधारी क्वचिदपि च दिव्याम्बरधरः । मनस्वी कार्यार्थी न गणयति दु:खं न च सुखम् ।। कधी जमीनीवर झोपणे तर कधी सुखशय्येवर झोपणे , कधी...

Read More

How friendship happen?

उपकाराच्च लोकानां निमित्तान्मृगपक्षिणाम् । भयाल्लोभाच्च मूर्खाणां मैत्री स्याद्दर्शनात् सताम् ॥ पञ्चतन्त्रम् – १.३७ उपकारात् च लोकानां निमित्तात् मृग-पक्षिणाम् । भयात् लोभात् च मूर्खाणां मैत्री स्यात् दर्शनात् सताम् ॥ लोकानां...

Read More

Thrown at the sky falls on one’s own head

निन्दां यः कुरुते साधोः तथा स्वं दूषयत्यसौ । खे भूतिं यः क्षिपेदुच्चैर्मूर्ध्नि तस्यैव सा पतेत्॥ #दृष्टान्तकलिकाशतकम् He who maligns the good maligns himself. The ashes that are thrown at the sky falls on one’s own...

Read More

Close