आकाशः. sky (6) – द्यो (स्त्री), दिव् (स्त्री), अभ्र (नपुं), व्योमन् (नपुं), पुष्कर (नपुं), अम्बर (नपुं)
1.2.1.1 – द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम्

आकाशः. sky (6) – नभस् (पुं), अन्तरिक्ष (नपुं), गगन (नपुं), अनन्त (नपुं), सुरवर्त्मन् (नपुं), ख (नपुं)
1.2.1.2 – नभोऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम्

आकाशः. sky (4) – वियत् (नपुं), विष्णुपद (नपुं), आकाश (पुं-नपुं), विहायस् (पुं-नपुं)
1.2.1.3 – वियद्विष्णुपदं वा तु पुंस्याकाशविहायसी

rankhaya.com

आकाशः. sky (4) – विहायस् (पुं), नाक (पुं), द्यु (अव्य), अव्यय (वि)
1.2.1.4 – विहायसोऽपि नाकोऽपि द्युरपि स्यात्तदव्ययम्

आकाशः. sky (4) – तारापथ (पुं), अन्तरिक्ष (नपुं), मेघाध्वन् (पुं), महाबिल (नपुं)
1.2.1.5 – तारापथोऽन्तरिक्षं च मेघाध्वा च महाबिलम्

आकाशः. sky (2) – शकुन (पुं), गगन (नपुं)
1.2.1.6 – विहायाः शकुने पुंसि गगने पुन्नपुंसकम्