श्लोकः
द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् ।
जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ॥ १०-३६॥

सन्धि विग्रहः
द्यूतम् छलयताम् अस्मि तेजः तेजस्विनाम् अहम् ।
जयः अस्मि व्यवसायः अस्मि सत्त्वम् सत्त्ववताम् अहम् ॥ १०-३६॥

श्लोकार्थः
छलयताम् द्यूतम्, तेजस्विनाम् तेजः अहम् अस्मि,
जयः अहम् अस्मि, व्यवसायः (अहम्) अस्मि, सत्त्ववताम् सत्त्वम् (अहम् अस्मि)।

शब्दार्थः
10.36. द्युतं  = gambling छलयतां  = of all cheats अस्मि  = I am तेजः  = the splendor तेजस्विनां  = of everything splendid अहं  = I am जयः  = victory अस्मि  = I am व्यवसायः  = enterprise or adventure अस्मि  = I am सत्त्वं  = the strength सत्त्ववतं  = of the strong अहं  = I am rankhaya.com.

Meaning
10.36: I am the gambling of the fraudulent; of the splendid, I am the splendor; I am victory; I am the resolve (of the resolute); I am the absolute virtue of the virtuous cz-lekarna.com.