श्लोकः
ब्रह्मर्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम्।
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना।।४-२४।।

सन्धि विग्रहः
ब्रह्म-अर्पणं ब्रह्म हविः ब्रह्म-अग्नौ ब्रह्मणा हुतम्।
ब्रह्म एव तेन गन्तव्यम् ब्रह्म-कर्म-समाधिना।।४-२४।।

श्लोकार्थः
ब्रह्म अर्पणं, ब्रह्म हविः, ब्रह्म-अग्नौ ब्रह्मणा हुतम्,
ब्रह्म-कर्म-समाधिना तेन ब्रह्म एव गन्तव्यम्।

शब्दार्थः
4.24 ब्रह्म=spiritual in nature अर्पणं=contribution ब्रह्म=the Supreme हविः=butter ब्रह्म=spiritual अग्नौ=in the fire of consummation ब्रह्मणा=by the spirit soul हुतम्=offered ब्रह्म=spiritual kingdom एव=certainlyतेन=by him गन्तव्यम्=to be reached ब्रह्म=spiritual कर्म=in activities समाधिना=by complete absorption

Meaning
4.24: The act of offering is Brahman, the oblation is Brahman, and the fire, in which butter (havih) is poured, is Brahman. He is Brahman himself, for having engaged in sacrifice, and will attain Brahman (or absorption).