श्लोकः
यत्करोषि यदश्नासि यज्जुहोषि ददासि यत्।
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम्।।९-२७।।

सन्धि विग्रहः
यत् करोषि यत् अश्नासि यत् जुहोषि ददासि यत्।
यत् तपस्यसि कौन्तेय तत् कुरुष्व मत् अर्पणम्।।९-२७।।

श्लोकार्थः
हे कौन्तेय! यत् करोषि, यत् अश्नासि, यत् जुहोषि,
यत् ददासि, यत् तपस्यसि, तत् मत् अर्पणम् कुरुष्व।

शब्दार्थः
9.27. यत्=whatever करोषि=you do यत्=whatever अश्नासि=you eat यत्=whatever जुहोषि=you offer ददासि=you give away यत्=whatever यत्=whatever तपस्यसि=austerities you perform कौन्तेय=O son of Kuntiतत्=that कुरुष्व=do मत्=unto me अर्पणम्=you eat

Meaning
9.27: Whatever you do, whatever you eat, whatever offerings you make, whatever you donate, and whatever austerities you perform, O son of Kunti, dedicate that offering unto Me.