श्लोकः
न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः।
न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते।।५-१४।।

सन्धि विग्रहः
न कर्तृत्वम् न कर्माणि लोकस्य सृजति प्रभुः।
न कर्म-फल-संयोगम् स्वभावः तु प्रवर्तते।।५-१४।।

श्लोकार्थः
प्रभुः लोकस्य न कर्तृत्वम्, न कर्माणि, न कर्म-फल-संयोगम्
सृजति। स्वभावः तु प्रवर्तते।

शब्दार्थः
5.14 न=never कर्तृत्वम्=proprietorship न=nor कर्माणि=activities लोकस्य=of the people सृजति=createsप्रभुः=the master of the city of the body न=nor कर्म-फल=with the results of activitiesसंयोगम्=connection स्वभावः=the modes of material nature तु=but प्रवर्तते=act

Meaning
5.14: The Lord (the Self) does neither create the doership, nor the activities of people, nor the connection between the activities and their fruits. But one’s own Nature prevails.