तः means from
पर्यन्तम् means to/till

Usage:
बालकः प्रातः ९ वादनतः सायम् ४ वादनपर्यन्तम विद्यालयम् गच्छति| The boy goes to school from 9 o’clock in the morning to 4 o’clock in the evening.
सः प्रातः ७ वादनतः ८ वादनपर्यन्तम् अभ्यासम् करोति| He studies from 7 to 8 o’clock in the morning.
सः सायम् ५ वादनतः ६.३० वादनपर्यन्तम क्रीडति| He plays from 5 to 6.30 in the evening.
पुरुषः सोमवासरतः गुरूवासरपर्यन्तम् मुम्बई नगरे वसति| The man stays in Mumbai from Monday to Thursday.
महिला प्रातः ६ वादनतः ७ वादनपर्यन्तम् योगाभ्यासम् करोति| The lady studies Yoga from 6 to 7 o’clock in the morning.
सा सायम् ५ वादनतः ६ वादनपर्यन्तम् भगवद्गीताम् श्रृणोति| She listens to Bhagvad Geeta from 5 to 6 o’clock in the evening.