संस्कृतदिवसं उपलक्ष्य किञ्चित्….

राज्ञः दिलीपस्स गुरुः वसिष्ठः आसीत्!

एकदा दिलीपः गुरोः वसिष्ठस्य समीपं गत्वा प्रणम्य विनीतः सः गुरुं अपृच्छत्- गुरुदेव!

विद्याप्राप्तये किं सर्वाधिकं आवश्यकम्?

गुरुः वसिष्ठः प्रत्यवदत्- जीवने अनुशासनम् अत्यावश्यकम्!

श्रद्धावान् एव लभते ज्ञानम्!

वत्स! ये छात्राः श्रद्धया अनुशासनेन च अध्ययनं कुर्वन्ति ते एव विद्यां प्राप्नुवन्ति!

🌹🌷

-प्रदीपः