Month: January 2016

Bhagvadgita 1-6, श्रीमद्भगवद्गीता १-६

श्लोकः युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान्। सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः॥१-६॥ सन्धि विग्रहः युधामन्युः च विक्रांतः उत्तमौजाः च वीर्यवान् सौभद्रः द्रौपदेयाः च सर्वे एव महारथाः । शब्दार्थः 1.6 युधामन्युः...

Read More

Bhagvadgita 1-5, श्रीमद्भगवद्गीता १-५

श्लोकः धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान्। पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः॥१-५॥ सन्धि विग्रहः धृष्टकेतुः चेकितानः काशिराजः च वीर्यवान् पुरुजित् कुन्तिभोजः च शैभ्यः च नरपुङ्गवः शब्दार्थः 1.5 धृष्टकेतुः Dhrishtaketu,...

Read More

Bhagvadgita 1-4, श्रीमद्भगवद्गीता १-४

श्लोकः अत्र शूरा महेष्वासा भीमार्जुनसमा युधि। युयुधानो विराटश्च द्रुपदश्च महारथः॥१-४॥ सन्धि विग्रहः अत्र शूराः महेष्वासाः भीमार्जुनसमाः युधि युयुधानः विराटः च द्रुपदः च महारथः. शब्दार्थः 1.4 अत्र here, शूराः heroes, महेष्वासाः...

Read More

Bhagvadgita 1-3, श्रीमद्भगवद्गीता १-३

श्लोकः पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम्। व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता॥१-३॥ सन्धि विग्रहः पश्य एतां पाण्डुपुत्राणां आचार्य महतीं चमूं व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता शब्दार्थः 1.3 पश्य behold, एताम्...

Read More

Bhagvadgita 1-2, श्रीमद्भगवद्गीता १-२

श्लोकः सञ्जय उवाच दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा। आचार्यमुपसङ्गम्य राजा वचनमब्रवीत्॥१-२॥ सन्धि विग्रहः दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनः तदा आचार्यं उपसंगम्य राजा वचनम् अब्रवीत् । शब्दार्थः 1.2 दृष्ट्वा...

Read More

Close