Month: January 2016

Bhagvadgita 1-11, श्रीमद्भगवद्गीता १-११

श्लोकः अयनेषु च सर्वेषु यथाभागमवस्थिताः। भीष्ममेवाभिरक्षन्तु भवन्तः सर्वे एव हि।।२-२२।। सन्धि विग्रहः अयनेषु च सर्वेषु यथा-भागम्-अवस्थिताः। भीष्मम्  एव  अभिरक्षन्तु भवन्तः सर्वे एव हि।।२-२२।। श्लोकार्थः भवन्तः सर्वे एव हि ...

Read More

Bhagvadgita 1-10, श्रीमद्भगवद्गीता १-१०

श्लोकः अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् । पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ।।१-१०।। सन्धि विग्रहः अपर्याप्तम् तत्  अस्माकम् बलम् भीष्म-अभिरक्षितम् । पर्याप्तम्  तु इदम्  एतेषाम् बलम् भीम-अभिरक्षितम् ।।१-१०।।...

Read More

Bhagvadgita 1-9, श्रीमद्भगवद्गीता १-९

श्लोकः अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः । नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ।।१-९।। सन्धि विग्रहः अन्ये च बहवः शूराः मदर्थे त्यक्त-जीविताः । नाना-शस्त्र-प्रहरणाः सर्वे युद्ध-विशारदाः ।।१-९।। श्लोकार्थः अन्ये च बहवः...

Read More

Bhagvadgita 1-8, श्रीमद्भगवद्गीता १-८

श्लोकः भवान् भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः। अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च॥१-८॥ सन्धि विग्रहः भवान् भीष्मः च कर्णः च कृपः च समितिञ्जयः अश्वत्थामा विकर्णः च सौमदत्तिः तथा एव च । शब्दार्थः 1.8 भवान् yourself, भीष्मः...

Read More

Bhagvadgita 1-7, श्रीमद्भगवद्गीता १-७

श्लोकः अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम। नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते॥१-७॥ सन्धि विग्रहः अस्माकं तु विशिष्टाः ये तान् निबोध द्विजोत्तम नायकाः मम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते । शब्दार्थः 1.7...

Read More

Close