Month: February 2016

Bhagvadgita 1-33 1-34, श्रीमद्भगवद्गीता १-३३ १-३४

श्लोकः येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च। त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च।।१-३३।। आचार्याः पितरः पुत्रास्तथैव च पितामहाः। मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा।।१-३४।। सन्धि विग्रहः येषाम्...

Read More

Bhagvadgita 1-32, श्रीमद्भगवद्गीता १-३२

श्लोकः न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च। कं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा।।१-३२।। सन्धि विग्रहः न काङ्क्षे विजयम् कृष्ण न च राज्यम् सुखानि च। किम् नः राज्येन गोविन्द किम् भोगैः जीविेतेन वा।।१-३२।। श्लोकार्थः...

Read More

Bhagvadgita 1-31, श्रीमद्भगवद्गीता १-३१

श्लोकः निमित्तानि च पश्यामि विपरीतानि केशव। न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहदे।।१-३१।। सन्धि विग्रहः निमित्तानि च पश्यामि विपरीतानि केशव। न च श्रेयः अनुपश्यामि हत्वा स्वजनम आहदे।।१-३१।। श्लोकार्थः हे केशव! निमित्तानि वपरीतानि...

Read More

Bhagvadgita 1-30, श्रीमद्भगवद्गीता १-३०

श्लोकः गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते। न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः।।१-३०।। सन्धि विग्रहः गाण्डीवम् स्रंसते हस्तात् त्वक् च एव परिदह्यते। न च शक्नोमि अवस्थातुम्  भ्रमति इव च मे मनः।।१-३०।। श्लोकार्थः हस्तात्...

Read More

Close