Month: March 2016

Bhagavadgita 2-19, श्रीमद्भगवद्गीता २-१९

श्लोकः य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् उभौ तौ न विजानीतो नायं हन्ति न हन्यते।।२-१९।। सन्धि विग्रहः यः एनम् वेत्ति हन्तारः यः च एनम् मन्यते हतम् उभौ तौ न विजानीतः न अयम् हन्ति न हन्यते।।२-१९।। श्लोकार्थः यः एनम् हन्तारम्...

Read More

Bhagavadgita 2-18, श्रीमद्भगवद्गीता २-१८

श्लोकः अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः। अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत।।२-१८।। सन्धि विग्रहः अन्तवन्तः इमे देहाः नित्यस्य उक्ताः शरीरिणः। अनाशिनः अप्रमेयस्य तस्मात् युध्यस्व भारत।।२-१८।। श्लोकार्थः अनाशिनः...

Read More

Bhagavadgita 2-17, श्रीमद्भगवद्गीता २-१७

श्लोकः अबिनाशि तु तद्विद्वि येन सर्वमिदं ततम्। विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति।।२-१७।। सन्धि विग्रहः अविनाशि तु तत् विद्धि येन सर्वम् इदम् ततम्। विनाशम् अव्ययस्य अस्य न कश्चित् कर्तुम् अर्हति।।२-१७।। श्लोकार्थः विद्धि,...

Read More

Bhagavadgita 2-16, श्रीमद्भगवद्गीता २-१६

श्लोकः नासतो विद्यते भावो नाभावो विद्यते सतः। उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः।।२-१६।। सन्धि विग्रहः न असतः विद्यते भावः न अभावः विद्यते सतः। उभयोः अपि दृष्टः अन्तः तु अनयोः तत्त्व-दर्शिभिः।।२-१६।। श्लोकार्थः असतः भाव...

Read More

Bhagavadgita 2-15, श्रीमद्भगवद्गीता २-१५

श्लोकः यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ। समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते।।२-१५।। सन्धि विग्रहः यम् हि न व्यथयन्ति एते पुरुषम् पुरुष-ऋषभ। सम-दुःख-सुखम् धीरम् सः अमृतत्वाय कल्पते।।२-१५।। श्लोकार्थः हे पुरुष-ऋषभ! हे यम्...

Read More

Close