Month: March 2016

Bhagavadgita 2-24, श्रीमद्भगवद्गीता २-२४

श्लोकः अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च। नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः।।२-२४।। सन्धि विग्रहः अच्‍छेद्यः अयम् अदाह्यः अयम् अक्लेद्यः अशोष्यः एव च। नित्यः सर्वगतः स्थाणुः अचलः अयम् सनातनः।।२-२४।। श्लोकार्थः अयम्...

Read More

Bhagavadgita 2-23, श्रीमद्भगवद्गीता २-२३

श्लोकः नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः। न चैनं क्लेदयन्त्यापो न शोषयति मारुतः।।२-२३।। सन्धि विग्रहः न एनम् छिन्दन्ति शस्त्राणि न एनम् दहति पावकः। न च एनम् क्लेदयन्ति आपः न शोषयति मारुतः।।२-२३।। श्लोकार्थः एनम् शस्त्राणि...

Read More

Bhagavadgita 2-22, श्रीमद्भगवद्गीता २-२२

श्लोकः वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि। तथा शरीराणि विहाय जीर्णा न्यन्यानि संयाति नवानि देहि।।२-२२।। सन्धि विग्रहः वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरः अपराणि। तथा शरीराणि विहाय जीर्णानि अन्यानि...

Read More

Bhagavadgita 2-21, श्रीमद्भगवद्गीता २-२१

श्लोकः वेदाविनाशिनं नित्यं य एनमजमव्ययम्। कथं स पुरुषः पार्थ कं घातयति हन्ति कम्।।२-२१।। सन्धि विग्रहः वेद अविनाशिनम् नित्यम् यः एनम् अजम् अव्ययम्। कथम् सः पुरुषः पार्थ कम् घातयति हन्ति कम्।।२-२१।। श्लोकार्थः हे पार्थ! यः एनम्...

Read More

Bhagavadgita 2-20, श्रीमद्भगवद्गीता २-२०

श्लोकः न जायते म्रियते वा कदाचिन् नायं भूत्वा भविता वा न भूयः। अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे।।२-२०।। सन्धि विग्रहः न जायते म्रियते वा कदाचित् न अयम् भूत्वा अभविता वा न भूयः। अजः नित्यः शाश्वतः अयम् पुराणः...

Read More

Close