Month: April 2016

Bhagavadgita 2-71, श्रीमद्भगवद्गीता २-७१

श्लोकः विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः। निर्ममो निरहङ्कारः स शान्तिमधिगच्छति।।२-७१।। सन्धि विग्रहः निहाय कामान् यः सर्वान् पुमान् चरति निःस्पृहः। निर्ममः निरहङ्कारः सः शान्तिम् अधिगच्छति।।२-७१।। श्लोकार्थः यः पुमान्...

Read More

Bhagavadgita 2-70, श्रीमद्भगवद्गीता २-७०

श्लोकः आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत्। तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी।।२-७०।। सन्धि विग्रहः आपूर्यमाणम् अचल-प्रतिष्ठम् समुद्रम् आपः प्रविशन्ति यद्वत्। तद्वत् कामाः यम् प्रविशन्ति...

Read More

Bhagavadgita 2-69, श्रीमद्भगवद्गीता २-६९

श्लोकः या निशा सर्वभूतानां तस्यां जागर्ति संयमी। यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः।।२-६९।। सन्धि विग्रहः या निशा सर्व-भूतानाम् तस्याम् जागर्ति संयमी। यस्याम् जाग्रति भूतानि सा निशा पश्यतः मुनेः।।२-६९।। श्लोकार्थः या...

Read More

Bhagavadgita 2-68, श्रीमद्भगवद्गीता २-६८

श्लोकः तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः। इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता।।२-६८।। सन्धि विग्रहः तस्मात् यस्य महा-बाहो निगृहीतानि सर्वशः। इन्द्रियाणि इन्द्रिय-अर्थेभ्यः तस्य प्रज्ञा प्रतिष्ठिता।।२-६८।।...

Read More

Bhagavadgita 2-67, श्रीमद्भगवद्गीता २-६७

श्लोकः इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते। तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि।।२-६७।। सन्धि विग्रहः इन्द्रियाणाम् हि चरताम् यत् मनः अनुविधीयते। तत् अस्य हरति प्रज्ञाम् वायुः नावम् इव अम्भसि।।२-६७।। श्लोकार्थः चरताम्...

Read More

Close